- अकडमम् _akaḍamam
- *****अकडमम्, अकथहम्, ˚चक्रम् N. of a mystical circle (चक्र) or diagram with the letters of the alphabet, such as अ, क, ड, म; अ, क, थ, ह &c. written therein and used in determining the auspicious or inauspicious stars of a person; (ग्राह्यगोपालमन्त्रस्य तन्त्रोक्तमन्त्रग्रहणार्थं तत्तन्मन्त्राणां शुभाशुभ- विचारोपयोगी चक्रभेदः Tv.) (Mar. अवकहडाचक्र given in प़ञ्चाङ्ग).
Sanskrit-English dictionary. 2013.